Aigiri Nandini Lyrics In Hindi – Rajalakshmee Sanjay

Aigiri Nandini Lyrics In Hindi – Rajalakshmee Sanjay

Aigiri Nandini Lyrics in Hindi: The song is sung by Rajalakshmee Sanjay, and has music by Sanjay Chandrasekhar while Adi Sankaracharya has written the Aigiri Nandini Lyrics.

Aigiri Nandini Song Details

📌Song Title Aigiri Nandini
🎤Singer Rajalakshmee Sanjay
✍️Lyrics Adi Sankaracharya
🎼Music Sanjay Chandrasekhar
🏷️Music label Rajshri Soul

▶ See the music video of Aigiri Nandini Song on Rajshri Soul YouTube channel for your reference and song details.

Aigiri Nandini Lyrics In English

Ayigiri nandini nandit medini vishwavinodini nandnute
girivar vindhya shirodi nivasini vishnuvilasini jishnunute
bhagavti he shithikanth kutumbini bhoori kutumbini bhoorikrute
jai jai he mahishasuramardini ramya kapardini shailasute

survar varsheeni durdhar dharshini durmukh marshini harsh rate
tribhuvanposhini shankara toshini kalbish moshini ghosharate
danuj niroshini ditisut roshini durmad shoshini sindhusute
jai jai he mahishasuramardini ramya kapardini shailasute

ayi jagadamb madamb kadambavan priyawasini hasarate
shikhiri shiromani tung himalay shrung nijaalaya madhyagate
madhu madhure madhu kaitabh ganjini kaitabh bhanjini rasarate
jai jai he mahishasuramardini ramya kapardini shailasute

ayi shatkhand vikhandit rund vitundit shund gajadhipate
ripugajagand vidaran chand parakram shound mrigadhipate
nij bhujdand nipatit khand vipatit mund bhatadhipate
jai jai he mahishasuramardini ramya kapardini shailasute

ayi randurmad shatru vadhodith durdhar nirjar shakti bhrite
Chatur vichaar dhurin mahashay doot krut pramathadhipate
durit durih durashay durmati danav doot kritantamate
jai jai he mahishasur mardini ramyakapardini shailasute

ayi sharnagat vairi vadhuvar viravarabhayadayakare
tribhuvan mastak shul virodhi shirodhi krutamal shoolkare
dhumi dhumi taamar dudubhi naad muho mukherikrut tigmakare
jai jai he mahishasuramardini ramya kapardini shailasute

ayi nij hunkruti matra nirakrut dhoomra vilochan dhoomrashate
samar vishoshit shonit bij samudbhav shonit bijalte
shiva shiva shumbh nishumbh mahahav tarpit bhootha pishacharate
jai jai he mahishasuramardini ramya kapardini shailasute

dhanurnu sangaran kshana sang parisphuradang natatkatake
kanak pishang prushatk nishang rasadbhat shrung hatavtuke
krut chaturang balakshithi rango ghattbahurang ratdbatuke
jai jai he mahishasuramardini ramya kapardini shailasute

jai jai japya jaye jayu shabd parastuti tatvar vishvanute
jhun jhun zinzimi zinkrut nupur shinjit mohitabhutapate
natit natardh natint nayak notit naatya suganrate
jai jai he mahishasuramardini ramya kapardini shailasute

ayi sumanah sumanah sumanah sumanahsumanoharkantiyute
shrit rajani rajani rajani rajani rajanikar vaktravrute
sunayan vibhramara bhramar bhramar bhramar bhramaradhipate
jai jai he mahishasuramardini ramya kapardini shailasute

sahit mahahav mallam tallik mallik rallak mallarate
virachit vallik pallik mallik jhillik bhillik vargavrute
sitakrut full samullsitharun tallaj pallav sallalite
jai jai he mahishasuramardini ramya kapardini shailasute||

aviralagand galanmad medur matt matangaj rajpate
tribhuvan bhooshan bhootha kalanidhi rupapayonidhi rajasute
ayi sudathijan lalas maanas mohan manmatha rajasute
jai jai he mahishasuramardini ramya kapardini shailasute

kamal dalamal komal kanti kala kalitamal bhalalate
sakal vilas kala nilyakram kelikalatkalhansakule
alikul sankul kuvalay mandal maulimilatva kulali kule
jai jai he mahishasuramardini ramya kapardini shailasute

kar murli rav vijit koojit lajjit kokil manjumate
milit pulind manohar gunjit ranjit shail nikunjagate
nijagun bhootha maha shabarigan sadgun sambhrut kalitle
jai jai he mahishasuramardini ramya kapardini shailasute

cuty tat pitdukul vicitramayukh tiraskrit chandraruche
pranat surasur maulimani sphur danshul sannakh chandraruche
jit kanakachal mauli padorjit nirbhar kunjar kumbhakuche
jai jai he mahishasuramardini ramya kapardini shailasute

vijit sahasrakaraik sahasrakaraik sahasrakarikanute
krithasur taarak sangar taarak sangar taarak soonusute
surath samadhi saman samadhi samadhi samadhi sujatarate
jai jai he mahishasuramardini ramya kapardini shailasute

pad kamalam karunanilaye varivasyationudinam na shive
ayi kamale kalanilaye kamalanilayah sakatham na bhaveth
tav padamev parampad mityanu shilayato mam kim na shive
jai jai he mahishasuramardini ramya kapardini shailasute

kanakalasatkal sindhu jalirnu sinchanute gunrang bhuvam
bhajati sa kim nashachi kuchakumb tati parirambh sukhanubhavam
tavacharanam sharanam karvani natamar vani nivasi shivam
jai jai he mahishasuramardini ramya kapardini shailasute

tav vimalendu kulam vadanendumalam sakalannanukulyate
kimu puruhut purindumukhi sumukhibhirasau vimukhikriyate
mam tu matam shivanamdhane bhavati kripayakimut kriyate
jai jai he mahishasuramardhini ramya kapardhini shailasute

ayi mayidin dayalu taya kripaiivatvaya bhavitavyamume
ayijagato janani kripayasi yathasi tathanumitasi rate
yaduchitmatra bhavatyurari kuruta durutap mapakurute
jai jai he mahishasuramardhini ramya kapardhini shailasute

sthitimit stimit susamadhina
niyamato yamitonudinam pathet
paramaya ramaya sathusivyate
parijanopi janopi jatam bhajet

 

अयिगिरि नन्दिनि Aigiri Nandini lyrics in Hindi

Aigiri Nandin lyrics in Hindi is a very popular devotional stotra of Goddess Durga Devi written by Guru Adi Shankaracharya. It is called Mahishasura Mardini Stotram or Mahishasur Maridhini Sloka. This devotional song is addressed to Goddess Mahisasura Mardini, the Goddess who killed Demon Mahishasura. Mahishasura Mardini is the fierce form of Goddess Durga, where she is depicted with 10 arms, riding a lion or tiger, carrying weapons, and assuming symbolic hand gestures or mudras.

Aigiri Nandini Song details

Song TitleAigiri Nandini
Singer Rajalakshmee Sanjay
LyricsAdi Sankaracharya
Music Sanjay Chandrasekhar
ComposerTraditional
Music LabelRajshri Entertainment Private Limited

Aigiri Nandini lyrics in Hindi

अयिगिरि नन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते
गिरिवरविन्ध्यशिरोधिनिवासिनि विष्णुविलासिनि जिष्णुनुते
भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १ ॥

सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते
त्रिभुवनपोषिणि शङ्करतोषिणि किल्बिषमोषिणि घोषरते
दनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ २ ॥

अयि जगदम्ब मदम्ब कदम्बवनप्रियवासिनि हासरते
शिखरिशिरोमणितुङ्गहिमालयशृङ्गनिजालयमध्यगते
मधुमधुरे मधुकैटभगञ्जिनि कैटभभञ्जिनि रासरते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ ३ ॥

अयि शतखण्ड विखण्डितरुण्ड वितुण्डितशुण्ड गजाधिपते
रिपुगजगण्ड विदारणचण्ड पराक्रमशुण्ड मृगाधिपते
निजभुजदण्ड निपातितखण्डविपातितमुण्डभटाधिपते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ ४ ॥

अयि रणदुर्मद शत्रुवधोदित दुर्धरनिर्जर शक्तिभृते
चतुरविचारधुरीण महाशिव दूतकृत प्रमथाधिपते
दुरितदुरीहदुराशयदुर्मतिदानवदूतकृतान्तमते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ ५ ॥

अयि शरणागतवैरिवधूवर वीरवराभयदायकरे
त्रिभुवन मस्तक शूलविरोधिशिरोधिकृतामल शूलकरे
दुमिदुमितामर दुन्दुभिनाद महो मुखरीकृत तिग्मकरे
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ ६ ॥

अयि निजहुङ्कृतिमात्र निराकृत धूम्रविलोचन धूम्रशते
समरविशोषित शोणितबीज समुद्भवशोणित बीजलते
शिव शिव शुम्भ निशुम्भ महाहव तर्पित भूत पिशाचरते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ ७ ॥

धनुरनुसङ्ग रणक्षणसङ्ग परिस्फुरदङ्ग नटत्कटके
कनक पिशङ्गपृषत्कनिषङ्गरसद्भट शृङ्ग हतावटुके
कृतचतुरङ्ग बलक्षितिरङ्ग घटद्बहुरङ्ग रटद्बटुके
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ ८ ॥

सुरललना ततथेयि तथेयि कृताभिनयोदर नृत्यरते
कृत कुकुथः कुकुथो गडदादिकताल कुतूहल गानरते
धुधुकुट धुक्कुट धिन्धिमित ध्वनि धीर मृदङ्ग निनादरते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ ९ ॥

जय जय जप्य जये जय शब्दपरस्तुति तत्पर विश्वनुते
भण भण भिञ्जिमि भिङ्कृतनूपुर सिञ्जितमोहित भूतपते
नटितनटार्ध नटीनटनायक नाटितनाट्य सुगानरते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १० ॥

अयि सुमनः सुमनः सुमनः सुमनः सुमनोहर कान्तियुते
श्रित रजनी रजनी रजनी रजनी रजनीकर वक्त्रवृते
सुनयन विभ्रमर भ्रमर भ्रमर भ्रमर भ्रमराधिपते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ ११ ॥

सहित महाहव मल्लम तल्लिक मल्लित रल्लक मल्लरते
विरचित वल्लिक पल्लिक मल्लिक भिल्लिक भिल्लिक वर्ग वृते
सितकृत पुल्लिसमुल्लसितारुण तल्लज पल्लव सल्ललिते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १२ ॥

अविरलगण्डगलन्मदमेदुर मत्तमतङ्गज राजपते
त्रिभुवनभूषणभूतकलानिधि रूपपयोनिधि राजसुते
अयि सुदतीजन लालसमानस मोहनमन्मथ राजसुते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १३ ॥

कमलदलामल कोमलकान्ति कलाकलितामल भाललते
सकलविलास कलानिलयक्रम केलिचलत्कल हंसकुले
अलिकुल सङ्कुल कुवलय मण्डल मौलिमिलद्भकुलालि कुले
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १४ ॥

करमुरलीरववीजितकूजित लज्जितकोकिल मञ्जुमते
मिलित पुलिन्द मनोहर गुञ्जित रञ्जितशैल निकुञ्जगते
निजगुणभूत महाशबरीगण सद्गुणसम्भृत केलितले
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १५ ॥

कटितटपीत दुकूलविचित्र मयूखतिरस्कृत चन्द्ररुचे
प्रणतसुरासुर मौलिमणिस्फुरदंशुलसन्नख चन्द्ररुचे
जितकनकाचल मौलिपदोर्जित निर्भरकुञ्जर कुम्भकुचे
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १६ ॥

विजित सहस्रकरैक सहस्रकरैक सहस्रकरैकनुते
कृत सुरतारक सङ्गरतारक सङ्गरतारक सूनुसुते
सुरथसमाधि समानसमाधि समाधिसमाधि सुजातरते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १७ ॥

पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं स शिवे
अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत्
तव पदमेव परम्पदमित्यनुशीलयतो मम किं न शिवे
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १८ ॥

कनकलसत्कल सिन्धुजलैरनु सिञ्चिनुतेगुण रङ्गभुवं
भजति स किं न शचीकुचकुम्भ तटीपरिरम्भ सुखानुभवम्
तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवं
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १९ ॥

तव विमलेन्दुकुलं वदनेन्दुमलं सकलं ननु कूलयते
किमु पुरुहूत पुरीन्दुमुखी सुमुखीभिरसौ विमुखीक्रियते
मम तु मतं शिवनामधने भवती कृपया किमुत क्रियते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ २० ॥

अयि मयि दीनदयालुतया कृपयैव त्वया भवितव्यमुमे
अयि जगतो जननी कृपयासि यथासि तथाऽनुभितासिरते
यदुचितमत्र भवत्युररि कुरुतादुरुतापमपाकुरुते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ २१ ॥

इति श्री महिषासुर मर्दिनि स्तोत्रम् ||

Aigiri Nandini Lyrics in English 

aigiri nandini nandita medini viśva-vinodini nandanute
girivara vindhya-śiroadhi-nivāsini viśhṇu-vilāsini jiśhṇunute |
bhagavati he śitikaṇṭha-kuṭumbiṇi bhūrikuṭumbiṇi bhūrikṛte
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 1 ‖

suravara-harśhiṇi durdhara-dharśhiṇi durmukha-marśhiṇi harśharate
tribhuvana-pośhiṇi śaṅkara-tośhiṇi kalmaśha-mośhiṇi ghośharate |
danuja-nirośhiṇi ditisuta-rośhiṇi durmada-śośhiṇi sindhusute
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 2 ‖

ayi jagadamba madamba kadambavana-priyavāsini hāsarate
śikhari-śiromaṇi tuṅa-himālaya-śṛṅganijālaya-madhyagate |
madhumadhure madhu-kaitabha-gañjini kaitabha-bhañjini rāsarate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 3 ‖

ayi śatakhaṇḍa-vikhaṇḍita-ruṇḍa-vituṇḍita-śuṇḍa-gajādhipate
ripu-gaja-gaṇḍa-vidāraṇa-chaṇḍaparākrama-śauṇḍa-mṛgādhipate |
nija-bhujadaṇḍa-nipāṭita-chaṇḍa-nipāṭita-muṇḍa-bhaṭādhipate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 4 ‖

ayi raṇadurmada-śatru-vadhodita-durdhara-nirjara-śakti-bhṛte
chatura-vichāra-dhurīṇa-mahāśaya-dūta-kṛta-pramathādhipate |
durita-durīha-durāśaya-durmati-dānava-dūta-kṛtāntamate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 5 ‖

ayi nija huṅkṛtimātra-nirākṛta-dhūmravilochana-dhūmraśate
samara-viśośhita-śoṇitabīja-samudbhavaśoṇita-bīja-late |
śiva-śiva-śumbhaniśumbha-mahāhava-tarpita-bhūtapiśācha-pate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 6 ‖

dhanuranusaṅgaraṇa-kśhaṇa-saṅga-parisphuradaṅga-naṭatkaṭake
kanaka-piśaṅga-pṛśhatka-niśhaṅga-rasadbhaṭa-śṛṅga-hatāvaṭuke |
kṛta-chaturaṅga-balakśhiti-raṅga-ghaṭad-bahuraṅga-raṭad-baṭuke
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 7 ‖

ayi śaraṇāgata-vairivadhū-varavīravarābhaya-dāyikare
tribhuvanamastaka-śūla-virodhi-śirodhi-kṛtā’mala-śūlakare |
dumi-dumi-tāmara-dundubhi-nāda-maho-mukharīkṛta-diṅnikare
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 8 ‖

suralalanā-tatatheyi-tatheyi-tathābhinayodara-nṛtya-rate
hāsavilāsa-hulāsa-mayipraṇa-tārtajanemita-premabhare |
dhimikiṭa-dhikkaṭa-dhikkaṭa-dhimidhvani-ghoramṛdaṅga-ninādarate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 9 ‖

jaya-jaya-japya-jaye-jaya-śabda-parastuti-tatpara-viśvanute
bhaṇa-bhaṇa-jhiñjhimi-jhiṅkṛta-nūpura-śiñjita-mohitabhūtapate |
naṭita-naṭārdha-naṭīnaṭa-nāyaka-nāṭakanāṭita-nāṭyarate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 10 ‖

ayi sumanaḥ sumanaḥ sumanaḥ sumanaḥ sumanohara kāntiyute
śritarajanīraja-nīraja-nīrajanī-rajanīkara-vaktravṛte |
sunayanavibhrama-rabhra-mara-bhramara-bhrama-rabhramarādhipate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 11 ‖

mahita-mahāhava-mallamatallika-mallita-rallaka-malla-rate
virachitavallika-pallika-mallika-jhillika-bhillika-vargavṛte |
sita-kṛtaphulla-samullasitā’ruṇa-tallaja-pallava-sallalite
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 12 ‖

aviraḻa-gaṇḍagaḻan-mada-medura-matta-mataṅgajarāja-pate
tribhuvana-bhūśhaṇabhūta-kaḻānidhirūpa-payonidhirājasute |
ayi sudatījana-lālasa-mānasa-mohana-manmadharāja-sute
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 13 ‖

kamaladaḻāmala-komala-kānti-kalākalitā’mala-bhālatale
sakala-vilāsakaḻā-nilayakrama-keḻikalat-kalahaṃsakule |
alikula-saṅkula-kuvalayamaṇḍala-mauḻimilad-vakulālikule
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 14 ‖

kara-muraḻī-rava-vījita-kūjita-lajjita-kokila-mañjurute
milita-milinda-manohara-guñjita-rañjita-śailanikuñja-gate |
nijagaṇabhūta-mahāśabarīgaṇa-raṅgaṇa-sambhṛta-keḻitate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 15 ‖

kaṭitaṭa-pīta-dukūla-vichitra-mayūkha-tiraskṛta-chandraruche
praṇatasurāsura-mauḻimaṇisphurad-aṃśulasan-nakhasāndraruche |
jita-kanakāchalamauḻi-madorjita-nirjarakuñjara-kumbha-kuche
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 16 ‖

vijita-sahasrakaraika-sahasrakaraika-sahasrakaraikanute
kṛta-suratāraka-saṅgara-tāraka saṅgara-tārakasūnu-sute |
suratha-samādhi-samāna-samādhi-samādhisamādhi-sujāta-rate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 17 ‖

padakamalaṃ karuṇānilaye varivasyati yoanudinaṃ na śive
ayi kamale kamalānilaye kamalānilayaḥ sa kathaṃ na bhavet |
tava padameva parampada-mityanuśīlayato mama kiṃ na śive
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 18 ‖

kanakalasatkala-sindhujalairanuśhiñjati te guṇaraṅgabhuvaṃ
bhajati sa kiṃ nu śachīkuchakumbhata-taṭīpari-rambha-sukhānubhavaṃ |
tava charaṇaṃ śaraṇaṃ karavāṇi natāmaravāṇi nivāśi śivaṃ
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 19 ‖

tava vimaleandukalaṃ vadanendumalaṃ sakalaṃ nanu kūlayate
kimu puruhūta-purīndumukhī-sumukhībhirasau-vimukhī-kriyate |
mama tu mataṃ śivanāma-dhane bhavatī-kṛpayā kimuta kriyate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 20 ‖

ayi mayi dīnadayāḻutayā karuṇāparayā bhavitavyamume
ayi jagato jananī kṛpayāsi yathāsi tathānumitāsi rame |
yaduchitamatra bhavatyurarī kurutā-durutāpamapā-kurute
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 21 ‖

Ithi Sri Mahishasura mardini stotram ||

 

Exit mobile version